A 248-39 (Śrīpaścimajyeṣṭhāmnāya)Karmārcana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 248/39
Title: (Śrīpaścimajyeṣṭhāmnāya)Karmārcana
Dimensions: 19 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/214
Remarks:


Reel No. A 248-39 Inventory No.: 80485

Title ŚrīpaścimajyeṣṭhāmnāyaKarmārcana

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.0 x 7.5 cm

Folios 29

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 4/214

Manuscript Features

Excerpts

«Beginning: »

kṣa sadā lakṣmīcandrarūpaṃ namostu te ||

atra gandhādi || ❁ || tato sarvacarupūjana(!) |

ādhāra(!) maṅnikona(!)ñ ca savvacaru (!) sarvvadevatā ||

sarvvavarṇamahātejaṃ kuṇḍali(!)śaṃ namo stu te ||

curumūrttaya pākāṃ || dhyāna ||

śyāmavarṇapratīkāśaṃ catru(!)bāhutrilocanam |

ulālapadmahastañ ca mahāpātrakalaṃ(!) sthitaṃ ||

sākṣād devī mahālakṣmī dhānyarāśipariṣṭita(!) ||

dhyāyet sarvacaruṃ devī sarvvasampatidāyakam (!) || (exp. 2:1–5)

«End: »

triyāñjali ||

5 ghore agho[[re]] aghorāmukhī bahurūpāyai hreṃ mlūṃ mantādhikāṃ kāṃkīṃ kūṃ ▒ anāhata kākinī guṇapurī visvānandadevapādukāṃ ||

śikhāśikharamadhyasthaṃ | kubikānandasaṃyutam |

kālimantratamo linaṃ(!) kuṇḍalīśaṃ namos tu te ||

mluṃ svargaloka bhogagarbhagāminī svarggaloka amṛta sañcārīnī(!) svarggā (exp. 35b5–8)

«Colophon: »x

Microfilm Details

Reel No. A 248/39

Date of Filming not indicated

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-03-2010

Bibliography