A 248-39 (Śrīpaścimajyeṣṭhāmnāya)Karmārcana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 248/39
Title: (Śrīpaścimajyeṣṭhāmnāya)Karmārcana
Dimensions: 19 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/214
Remarks:
Reel No. A 248-39 Inventory No.: 80485
Title ŚrīpaścimajyeṣṭhāmnāyaKarmārcana
Subject Tāntrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 19.0 x 7.5 cm
Folios 29
Lines per Folio 9
Foliation none
Place of Deposit NAK
Accession No. 4/214
Manuscript Features
Excerpts
«Beginning: »
kṣa sadā lakṣmīcandrarūpaṃ namostu te ||
atra gandhādi || ❁ || tato sarvacarupūjana(!) |
ādhāra(!) maṅnikona(!)ñ ca savvacaru (!) sarvvadevatā ||
sarvvavarṇamahātejaṃ kuṇḍali(!)śaṃ namo stu te ||
curumūrttaya pākāṃ || dhyāna ||
śyāmavarṇapratīkāśaṃ catru(!)bāhutrilocanam |
ulālapadmahastañ ca mahāpātrakalaṃ(!) sthitaṃ ||
sākṣād devī mahālakṣmī dhānyarāśipariṣṭita(!) ||
dhyāyet sarvacaruṃ devī sarvvasampatidāyakam (!) || (exp. 2:1–5)
«End: »
triyāñjali ||
5 ghore agho[[re]] aghorāmukhī bahurūpāyai hreṃ mlūṃ mantādhikāṃ kāṃkīṃ kūṃ ▒ anāhata kākinī guṇapurī visvānandadevapādukāṃ ||
śikhāśikharamadhyasthaṃ | kubikānandasaṃyutam |
kālimantratamo linaṃ(!) kuṇḍalīśaṃ namos tu te ||
mluṃ svargaloka bhogagarbhagāminī svarggaloka amṛta sañcārīnī(!) svarggā (exp. 35b5–8)
«Colophon: »x
Microfilm Details
Reel No. A 248/39
Date of Filming not indicated
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 01-03-2010
Bibliography